Difference between revisions of "Good Governance in Ramayana (रामायणे शासनधर्मः)"
(Editing) |
(Adding content - to be edited) |
||
Line 1: | Line 1: | ||
Good Governance (Samskrit: शासनधर्मः) | Good Governance (Samskrit: शासनधर्मः) | ||
− | == | + | == कच्चित् सर्गः ॥ Kacchit Sarga == |
In the course of the dialogue with Bharata at Chitrakuta, being under the impression that Bharata had already become the emperor and has been ruling the kingdom of Ayodhya, Rama puts certain questions to Bharata, which at ones indicates the criteria for good administration. Some of them are. | In the course of the dialogue with Bharata at Chitrakuta, being under the impression that Bharata had already become the emperor and has been ruling the kingdom of Ayodhya, Rama puts certain questions to Bharata, which at ones indicates the criteria for good administration. Some of them are. | ||
# Are you following the rule of Trivarga - namely, the rule that Artha and Kama shall be subject to Dharma. | # Are you following the rule of Trivarga - namely, the rule that Artha and Kama shall be subject to Dharma. | ||
Line 23: | Line 23: | ||
The above advice by Rama is of eternal value for all those who exercise political power under any system of government. The meaning is, just as those who handle electric power wear a rubber hand gloves for safety, those who exercise political power must wear the hand gloves of Dharma. The consequence of the exercise of political power disregarding Dharma would be disastrous.<ref name=":0">M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref> | The above advice by Rama is of eternal value for all those who exercise political power under any system of government. The meaning is, just as those who handle electric power wear a rubber hand gloves for safety, those who exercise political power must wear the hand gloves of Dharma. The consequence of the exercise of political power disregarding Dharma would be disastrous.<ref name=":0">M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref> | ||
− | In the Ayodhya Kanda, Sarga 100, | + | In the Ayodhya Kanda, Sarga 100, also known as the Kacchit Sarga as Rama’s inquiry starts with the word ‘Kacchit’, which means ‘have you’ at the beginning of every verse inquiring Bharata about his administration,<ref>Valmiki Ramayana, IIT Kanpur, [https://www.valmiki.iitk.ac.in/ecommentaries?field_commnetary_tid=8&field_kanda_tid=2&field_sarga_value=100#:~:text=This%20sarga%20is%20called%20'Kacchit%20Sarga'%2C%20as,you'%20at%20the%20beginning%20of%20every%20verse. Rama's Inquiry]</ref> Rama gives instruction to Bharata as regards the duties of a Raja and the polity under an ideal monarchy. |
− | + | * Importance of Counsel | |
− | + | Rama says, | |
− | + | I hope that ministers who are valiant like you, learned, masters of their senses, of noble birth and skilled in interpreting internal sentiments by external gesture, are assigned to you. Because the source of victory for Rajas indeed comes from a concealed counsel by ministers, who are well-versed in political sciences and who can hide their thoughts within themselves. | |
− | + | At the same time, he also advices that, | |
− | + | I hope that you do not deliberate alone nor indeed with numerous men. I hope your decision arrived at by you through such deliberation does not flow to the public (even before it is carried out)<blockquote>कच्चिद् आत्म समाः शूराः श्रुतवन्तो जित इन्द्रियाः | कुलीनाः च इन्गितज्नाः च कृताः ते तात मन्त्रिणः || २-१००-१५ | |
+ | |||
+ | मन्त्रो विजय मूलम् हि राज्नाम् भवति राघव | सुसम्वृतो मन्त्र धरैर् अमात्यैः शास्त्र कोविदैः || २-१००-१६ | ||
+ | |||
+ | कच्चिन् मन्त्रयसे न एकः कच्चिन् न बहुभिः सह | कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रम् न परिधावति || २-१००-१८</blockquote> | ||
+ | |||
+ | * Secrecy in counselling | ||
+ | |||
+ | I hope the other kings know your entire undertakings only after they have been successfully completed as well as those which have taken a shape, but not your proposed undertakings. | ||
+ | |||
+ | My darling! I hope that others are not knowing, by their enquiries or strategies or by any other approaches not mentioned, the details of discussions you make with your ministers.<blockquote>कच्चित् तु सुकृतान्य् एव कृत रूपाणि वा पुनः | विदुः ते सर्व कार्याणि न कर्तव्यानि पार्थिवाः || २-१००-२० | ||
− | + | कच्चिन् न तर्कैर् युक्त्वा वा ये च अप्य् अपरिकीर्तिताः | त्वया वा तव वा अमात्यैर् बुध्यते तात मन्त्रितम् || २-१००-२१</blockquote>I hope you solicit for one wise man rather than for a thousand stupids for, a wise man can be of a great help to you in difficult matters. Even if a king employs thousands or tens of thousands of fools, they will not be helpful to him. Even one wise, valiant, sagacious and efficient minister alone can cause to secure great prosperity to the king or to one who enjoys royal authority.<blockquote>कच्चित् सहस्रान् मूर्खाणाम् एकम् इग्च्छसि पण्डितम् | पण्डितो ह्य् अर्थ कृग्च्छ्रेषु कुर्यान् निह्श्रेयसम् महत् || २-१००-२२ | |
− | + | सहस्राण्य् अपि मूर्खाणाम् यद्य् उपास्ते मही पतिः | अथ वा अप्य् अयुतान्य् एव न अस्ति तेषु सहायता || २-१००-२३ | |
− | + | एको अप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः | राजानम् राज मात्रम् वा प्रापयेन् महतीम् श्रियम् || २-१००-२४</blockquote>I hope you are appointing those ministers, who are eminent incorruptible, born of the fathers and for bears of good family and who are full of integrity in matters of great importance.<blockquote>अमात्यान् उपधा अतीतान् पितृ पैतामहान् शुचीन् | श्रेष्ठान् श्रेष्ठेषु कच्चित् त्वम् नियोजयसि कर्मसु || २-१००-२६</blockquote>I hope that you consult with three or four ministers as mentioned in scriptures any proposal collectively and singly with each of them in secret.<blockquote>मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा | कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः || २-१००-७१</blockquote> | |
− | + | * Assigning work | |
− | + | I hope that superior servants are assigned superior works only, mediocre servants in mediocre works and inferior servants in inferior works.<blockquote>कच्चिन् मुख्या महत्सु एव मध्यमेषु च मध्यमाः | जघन्याः च जघन्येषु भृत्याः कर्मसु योजिताः || २-१००-२५</blockquote> | |
− | + | * Raja's routine | |
− | + | I hope you do not fall a prey to excess of sleep and do wake up at appropriate time. I hope you contemplate during the later half of the night, about the adroitness of an action. <blockquote>कच्चिन् निद्रा वशम् न एषि कच्चित् काले विबुध्यसे | कच्चिन् च अपर रात्रिषु चिन्तयस्य् अर्थ नैपुणम् || २-१००-१७</blockquote>O, Prince! Do you, regally adorned, appear before the people on rising each morning, on the great high way?<blockquote>कच्चिद् दर्शयसे नित्यम् मनुष्याणाम् विभूषितम् | उत्थाय उत्थाय पूर्व अह्णे राज पुत्रो महा पथे || २-१००-५१</blockquote>I hope you greet your teachers, the elderly, the ascetics, the deities; the unexpected visitors, the trees standing at cross roads and all the brahmins of auspicious life and conduct.<blockquote>कच्चिद् गुरूमः च वृद्धामः च तापसान् देवता अतिथीन् | चैत्यामः च सर्वान् सिद्ध अर्थान् ब्राह्मणामः च नमस्यसि || २-१००-६१</blockquote>I hope you do not abrogate virtue by your excessive devotion to wealth or your excessive devotion to wealth or your earthly interests by your over-emphasis on religion or both your religious and secular interests by your self-indulgence in pleasure, greed and gratification of the senses<blockquote>कच्चिद् अर्थेन वा धर्मम् धर्मम् धर्मेण वा पुनः | उभौ वा प्रीति लोभेन कामेन न विबाधसे || २-१००-६२</blockquote>I hope your pursue wealth, religion and the delights of the sense dividing them all according to time, O Jewel among the victorious, the one who is conversant with the proper time and O, the bestower of boons<blockquote>कच्चिद् अर्थम् च धर्मम् च कामम् च जयताम् वर | विभज्य काले कालज्न सर्वान् भरत सेवसे || २-१००-६३</blockquote>Do you abstain from the following fourteen doshas of kings viz. atheism, falsehood, anger carelessness, procrastination, disregard of the wise, sloth, bondage to the five senses, himself alone devoting thought to the affairs of the state (without consulting the ministers); taking counsel with those of perverted insight; failure to undertake the projects already decided, failure to keep secrets, failure to utter auspicious words (at the beginning of an undertaking); and rising from one's seat (indiscriminately) to receive all.<blockquote>नास्तिक्यम् अनृतम् क्रोधम् प्रमादम् दीर्घ सूत्रताम् | अदर्शनम् ज्नानवताम् आलस्यम् पन्च वृत्तिताम् || २-१००-६५ | |
− | + | एक चिन्तनम् अर्थानाम् अनर्थज्नैः च मन्त्रणम् | निश्चितानाम् अनारम्भम् मन्त्रस्य अपरिलक्षणम् || २-१००-६६ | |
+ | मन्गलस्य अप्रयोगम् च प्रत्युत्थानम् च सर्वशः | कच्चित् त्वम् वर्जयस्य् एतान् राज दोषामः चतुर् दश || २-१००-६७</blockquote>O, the very wise Bharata! I hope you understand the following and deal them properly the ten evils | ||
# the five kinds of fortifications | # the five kinds of fortifications | ||
# the four expedients | # the four expedients | ||
Line 60: | Line 71: | ||
# and by human agencies | # and by human agencies | ||
# the twenty types of monarches | # the twenty types of monarches | ||
− | # and the entire population of the kingdom, setting about an an expedition, drawing up an army in a battle-array and the two bases viz, peace and war.<blockquote> | + | # and the entire population of the kingdom, setting about an an expedition, drawing up an army in a battle-array and the two bases viz, peace and war.<blockquote><blockquote>दशपंचचतुर्वर्गान् सप्तवर्गं च तत्त्वतः | अष्टवर्गम् त्रिवर्गं च विद्यास्तिस्रश्च राघव २-१००-६८ इन्द्न्द्रियाणां जयं बुद्ध्यं षाड्गुण्यं दैवमानुषम् | कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलं || २-१००-६९ यात्रादण्डविधानं च द्वियोनी संधिविग्रहौ | कच्छिदेतान् महाप्राज्ञ यथावदनुमन्यसे २-१००-७०</blockquote></blockquote> |
+ | |||
+ | * Army | ||
+ | |||
+ | I hope an army-chief, who is cheerful, wise, courageous, valiant, well-behaved, born in a good family, who is beloved by his subordinates and efficient, is selected by you. | ||
+ | |||
+ | I hope those warriors, who are excellent strong, skilled in war-face, whose excellent actions were seen before and the most courageous ones are duly honoured and respected by you. | ||
+ | |||
+ | I hope you are regularly giving your army, the daily provisions and the suitable salary to them, without any delay. | ||
+ | |||
+ | When there is delay in giving bread and wages, the servants become incensed against their master and become corrupt; and that is said to be a great unfortunate occurrence.<blockquote>कच्चिद्द् हृष्टः च शूरः च धृतिमान् मतिमान् शुचिः | कुलीनः च अनुरक्तः च दक्षः सेना पतिः कृतः || २-१००-३० | ||
+ | |||
+ | बलवन्तः च कच्चित् ते मुख्या युद्ध विशारदाः | दृष्ट अपदाना विक्रान्ताः त्वया सत्कृत्य मानिताः || २-१००-३१ | ||
+ | |||
+ | कचिद् बलस्य भक्तम् च वेतनम् च यथा उचितम् | सम्प्राप्त कालम् दातव्यम् ददासि न विलम्बसे || २-१००-३२ | ||
+ | |||
+ | काल अतिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः | भर्तुः कुप्यन्ति दुष्यन्ति सो अनर्थः सुमहान् स्मृतः || २-१००-३३</blockquote> | ||
+ | |||
+ | * Foreign Policy | ||
+ | |||
+ | I hope that a knowledgeable man, living in your own country, a wise man, a skilled person endowed with presence of mind and the one who knows how to speak to the point, is selected as an ambassador by you.<blockquote>कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् | यथा उक्त वादी दूतः ते कृतो भरत पण्डितः || २-१००-३५</blockquote> | ||
+ | |||
+ | * Spies | ||
+ | |||
+ | Do you get to know throught three spies, each unacquainted with each other, about the eighteen* functionaries of the enemies and the fifteen functionaries of your own side?<blockquote>कच्चिद् अष्टादशान्य् एषु स्व पक्षे दश पन्च च | त्रिभिः त्रिभिर् अविज्नातैर् वेत्सि तीर्थानि चारकैः || २-१००-३६</blockquote>They are: 1)the chief minister; 2) the king's family priest; 3)the crown prince; 4)the leader of the army; 5) the chief warder; 6) the chamberlain (antaHpuraaH adhyaksha); 7)the superintendent of gails (kaaraagaara adhyaksha); 8) the chancellor of the exchequer; 9)the herald; 10)the government advocate; 11) the judge; 12)the assessor; 13) the officer disbursing salaries to army men; 14) the officer drawing money from the state exchequer to disburse the workmen's wages; 15) the superintended of public works; 16) the protector of the borders of a kingdom, who also performed the duties of a forester; 17) the magistrate; 18) the officer entrusted with conservation of waters; hills, forests and tracts difficult of access.: The fifteen functionaries of one's own side are the last fifteen of this very list, omitting the first three; viz; the chief ministers, the family priest and the crown prince. | ||
+ | |||
+ | * Agriculture | ||
+ | |||
+ | Are you cherishing all those who live by agriculture and cattle-rearing, O, dear borhter! The people living on agriculture and cattle-rearing indeed prosper well. | ||
+ | |||
+ | I hope their maintenance is being looked after by you, in providing what they need and eschewing what they fear. All the citizens are indeed to be protected by a king through his righteousness. | ||
+ | |||
+ | कच्चित् ते दयिताः सर्वे कृषि गो रक्ष जीविनः | वार्तायाम् संश्रितः तात लोको हि सुखम् एधते || २-१००-४७ | ||
+ | |||
+ | तेषाम् गुप्ति परीहारैः कच्चित् ते भरणम् कृतम् | रक्ष्या हि राज्ना धर्मेण सर्वे विषय वासिनः || २-१००-४८ | ||
+ | |||
+ | * Treasury | ||
+ | |||
+ | I hope all your citadels are quite full of money, grain, weapons, water and mechanical contrivances as well as artisans and archers.<blockquote>कच्चित् सर्वाणि दुर्गाणि धन धान्य आयुध उदकैः | यन्त्रैः च परिपूर्णानि तथा शिल्पि धनुर् धरैः || २-१००-५३</blockquote>I hope your income is abundant and expenditure, minimum. I hope your treasure does not reach undeserving people, | ||
+ | |||
+ | O, Bharata! I hope that your expenditure goes for the cause of divinity, manes, brahmins, unexpected visitors, soldiers and hosts of friends.<blockquote>आयः ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः | अपात्रेषु न ते कच्चित् कोशो गग्च्छति राघव || २-१००-५४ | ||
+ | |||
+ | देवता अर्थे च पित्र् अर्थे ब्राह्मण अभ्यागतेषु च | योधेषु मित्र वर्गेषु कच्चिद् गग्च्छति ते व्ययः || २-१००-५५</blockquote> | ||
+ | |||
+ | * Judiciary | ||
+ | |||
+ | If one of noble work, despite his honesty and integrity, is falsely accused of some offence, I hope he is not killed impatiently, without enquiry by those well-versed in law-books. | ||
+ | |||
+ | O, foremost of men! If a thief is seen and even caught at the time of his act on sufficient ground and interrogated-I hope, he is not released from greed of wealth. | ||
+ | |||
+ | O, Bharata! I hope that your well-educated ministers examine a case dispassionately when a contention occurs between a rich man and a poor man, after studying the situation carefully.<blockquote>कच्चिद् आर्यो विशुद्ध आत्मा क्षारितः चोर कर्मणा | अपृष्टः शास्त्र कुशलैर् न लोभाद् बध्यते शुचिः || २-१००-५६ | ||
+ | |||
+ | गृहीतः चैव पृष्टः च काले दृष्टः सकारणः | कच्चिन् न मुच्यते चोरो धन लोभान् नर ऋषभ || २-१००-५७ | ||
+ | |||
+ | व्यसने कच्चिद् आढ्यस्य दुगतस्य च राघव | अर्थम् विरागाः पश्यन्ति तव अमात्या बहु श्रुताः || २-१००-५८</blockquote><blockquote>यानि मिथ्या अभिशस्तानाम् पतन्त्य् अस्राणि राघव | तानि पुत्र पशून् घ्नन्ति प्रीत्य् अर्थम् अनुशासतः || २-१००-५९</blockquote>The tears fallen from those who are the victims of false accusations, O Bharata, destroy their sons and herds of those who are indifferent to justice, merely for the sake of pleasure.<blockquote>कच्चिद् अर्थेन वा धर्मम् धर्मम् धर्मेण वा पुनः | उभौ वा प्रीति लोभेन कामेन न विबाधसे || २-१००-६२ | ||
+ | |||
+ | कच्चिद् अर्थम् च धर्मम् च कामम् च जयताम् वर | विभज्य काले कालज्न सर्वान् भरत सेवसे || २-१००-६३</blockquote>I hope you do not evade virtue by your excessive devotion to wealth or your earthly interests, by your over-emphasis on religion or both your religious and secular interests, by your self-indulgence in pleasure, greed and gratification of the senses. I hope you pursue wealth, religion and the delights of the sense dividing them all according to time, O Jewel among the victorious, the one who is conversant with the proper time and O, the bestower of boons! | ||
+ | |||
+ | * Self development | ||
+ | Do you find advantages in your study of Vedas? Are your acts, production of fair results? Do you benefit from the company of your consorts? Has your learning been fruitful?<blockquote>कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः | कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् || २-१००-७२</blockquote>A wise and learned king, having obtained and ruled the entire earth, properly by righteousness and by administering justice to the people, indeed ascends to heaven when detached from the mortal body.<ref>Valmiki Ramayana, Ayodhya Kanda, [http://valmikiramayan.pcriot.com/utf8/ayodhya/sarga100/ayodhya_100_frame.htm Sarga 100].</ref><blockquote>अवाप्य कृत्स्नां वसुधां यथाव | दितश्छ्युतः स्वर्गमुपैति विद्वान् || २-१००-७६</blockquote> | ||
== Mahabharata == | == Mahabharata == | ||
In Mahabharata Shantiparva also, detailed guidelines are given as to the steps, which are necessary for providing good administration. Addressing Yudhishthira, Bhishmacharya says a Raja should take the following steps for better administration of the state. He says, Yudhishthira, please note that duties of the rulers are :- | In Mahabharata Shantiparva also, detailed guidelines are given as to the steps, which are necessary for providing good administration. Addressing Yudhishthira, Bhishmacharya says a Raja should take the following steps for better administration of the state. He says, Yudhishthira, please note that duties of the rulers are :- |
Revision as of 18:41, 30 April 2025
Good Governance (Samskrit: शासनधर्मः)
कच्चित् सर्गः ॥ Kacchit Sarga
In the course of the dialogue with Bharata at Chitrakuta, being under the impression that Bharata had already become the emperor and has been ruling the kingdom of Ayodhya, Rama puts certain questions to Bharata, which at ones indicates the criteria for good administration. Some of them are.
- Are you following the rule of Trivarga - namely, the rule that Artha and Kama shall be subject to Dharma.
- Do you renounce the following failings of the Raja namely, anger, neglect of Raja Dharma, procrastination, shunning the wise, laziness, bondage of the five senses, devoting thought to the affairs of the state without seeking the advise of others (Ministers etc.).
- Are you avoiding eight evils born out of anger ?
- Are the forests well preserved ?
- Is the income sufficiently more than expenditure ?
- Do your ministers decide impartially between rich and the poor ?
- Are the thieves caught red handed being punished without fail ?
- I hope that no innocent person is being punished.
- I hope agriculture does not depend only on rain water but they are well irrigated.
- I hope you are paying wages to officers and servants of the state in cash or kind in time and wages are not delayed.
- I hope you are fully protecting the capital city Ayodhya.
- I hope there is supply of water to the residents of Ayodhya in plenty.
From the aforesaid questions it may be seen that greatest priority was given to doctrine of trivarga. Other questions indicate what are the functions of good Government.
The importance of the observance of Dharma, considered essential for the purpose of exercising political power, is contained in the advice given by Rama to Bharata at Chitrakuta while sending him back, to rule the country.
Substance of this has been brought out in the celebrated work “Sitayana” by Dr.K.R.Srinivasa Iyengar in his inimitable language. An excerpt:
“Bharata, commandments of Dharma like nature's laws, admit of no meddling ......... When Dharma’s imperatives determine legitimacy, and say, this is right and thus must you act; it’s wrong to look round for escape routes; All power, Bharata, is like poison; We need the sovereign Grace of the Lord, both to exercise power and be immune from its deadly poison; in our total submission to Dharma, there’s the sure promise of Grace; but those that rely on power alone must perish by its poison.” [p-166-167].
The above advice by Rama is of eternal value for all those who exercise political power under any system of government. The meaning is, just as those who handle electric power wear a rubber hand gloves for safety, those who exercise political power must wear the hand gloves of Dharma. The consequence of the exercise of political power disregarding Dharma would be disastrous.[1]
In the Ayodhya Kanda, Sarga 100, also known as the Kacchit Sarga as Rama’s inquiry starts with the word ‘Kacchit’, which means ‘have you’ at the beginning of every verse inquiring Bharata about his administration,[2] Rama gives instruction to Bharata as regards the duties of a Raja and the polity under an ideal monarchy.
- Importance of Counsel
Rama says,
I hope that ministers who are valiant like you, learned, masters of their senses, of noble birth and skilled in interpreting internal sentiments by external gesture, are assigned to you. Because the source of victory for Rajas indeed comes from a concealed counsel by ministers, who are well-versed in political sciences and who can hide their thoughts within themselves.
At the same time, he also advices that,
I hope that you do not deliberate alone nor indeed with numerous men. I hope your decision arrived at by you through such deliberation does not flow to the public (even before it is carried out)
कच्चिद् आत्म समाः शूराः श्रुतवन्तो जित इन्द्रियाः | कुलीनाः च इन्गितज्नाः च कृताः ते तात मन्त्रिणः || २-१००-१५
मन्त्रो विजय मूलम् हि राज्नाम् भवति राघव | सुसम्वृतो मन्त्र धरैर् अमात्यैः शास्त्र कोविदैः || २-१००-१६
कच्चिन् मन्त्रयसे न एकः कच्चिन् न बहुभिः सह | कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रम् न परिधावति || २-१००-१८
- Secrecy in counselling
I hope the other kings know your entire undertakings only after they have been successfully completed as well as those which have taken a shape, but not your proposed undertakings.
My darling! I hope that others are not knowing, by their enquiries or strategies or by any other approaches not mentioned, the details of discussions you make with your ministers.
कच्चित् तु सुकृतान्य् एव कृत रूपाणि वा पुनः | विदुः ते सर्व कार्याणि न कर्तव्यानि पार्थिवाः || २-१००-२० कच्चिन् न तर्कैर् युक्त्वा वा ये च अप्य् अपरिकीर्तिताः | त्वया वा तव वा अमात्यैर् बुध्यते तात मन्त्रितम् || २-१००-२१
I hope you solicit for one wise man rather than for a thousand stupids for, a wise man can be of a great help to you in difficult matters. Even if a king employs thousands or tens of thousands of fools, they will not be helpful to him. Even one wise, valiant, sagacious and efficient minister alone can cause to secure great prosperity to the king or to one who enjoys royal authority.
कच्चित् सहस्रान् मूर्खाणाम् एकम् इग्च्छसि पण्डितम् | पण्डितो ह्य् अर्थ कृग्च्छ्रेषु कुर्यान् निह्श्रेयसम् महत् || २-१००-२२
सहस्राण्य् अपि मूर्खाणाम् यद्य् उपास्ते मही पतिः | अथ वा अप्य् अयुतान्य् एव न अस्ति तेषु सहायता || २-१००-२३
एको अप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः | राजानम् राज मात्रम् वा प्रापयेन् महतीम् श्रियम् || २-१००-२४
I hope you are appointing those ministers, who are eminent incorruptible, born of the fathers and for bears of good family and who are full of integrity in matters of great importance.
अमात्यान् उपधा अतीतान् पितृ पैतामहान् शुचीन् | श्रेष्ठान् श्रेष्ठेषु कच्चित् त्वम् नियोजयसि कर्मसु || २-१००-२६
I hope that you consult with three or four ministers as mentioned in scriptures any proposal collectively and singly with each of them in secret.
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा | कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः || २-१००-७१
- Assigning work
I hope that superior servants are assigned superior works only, mediocre servants in mediocre works and inferior servants in inferior works.
कच्चिन् मुख्या महत्सु एव मध्यमेषु च मध्यमाः | जघन्याः च जघन्येषु भृत्याः कर्मसु योजिताः || २-१००-२५
- Raja's routine
I hope you do not fall a prey to excess of sleep and do wake up at appropriate time. I hope you contemplate during the later half of the night, about the adroitness of an action.
कच्चिन् निद्रा वशम् न एषि कच्चित् काले विबुध्यसे | कच्चिन् च अपर रात्रिषु चिन्तयस्य् अर्थ नैपुणम् || २-१००-१७
O, Prince! Do you, regally adorned, appear before the people on rising each morning, on the great high way?
कच्चिद् दर्शयसे नित्यम् मनुष्याणाम् विभूषितम् | उत्थाय उत्थाय पूर्व अह्णे राज पुत्रो महा पथे || २-१००-५१
I hope you greet your teachers, the elderly, the ascetics, the deities; the unexpected visitors, the trees standing at cross roads and all the brahmins of auspicious life and conduct.
कच्चिद् गुरूमः च वृद्धामः च तापसान् देवता अतिथीन् | चैत्यामः च सर्वान् सिद्ध अर्थान् ब्राह्मणामः च नमस्यसि || २-१००-६१
I hope you do not abrogate virtue by your excessive devotion to wealth or your excessive devotion to wealth or your earthly interests by your over-emphasis on religion or both your religious and secular interests by your self-indulgence in pleasure, greed and gratification of the senses
कच्चिद् अर्थेन वा धर्मम् धर्मम् धर्मेण वा पुनः | उभौ वा प्रीति लोभेन कामेन न विबाधसे || २-१००-६२
I hope your pursue wealth, religion and the delights of the sense dividing them all according to time, O Jewel among the victorious, the one who is conversant with the proper time and O, the bestower of boons
कच्चिद् अर्थम् च धर्मम् च कामम् च जयताम् वर | विभज्य काले कालज्न सर्वान् भरत सेवसे || २-१००-६३
Do you abstain from the following fourteen doshas of kings viz. atheism, falsehood, anger carelessness, procrastination, disregard of the wise, sloth, bondage to the five senses, himself alone devoting thought to the affairs of the state (without consulting the ministers); taking counsel with those of perverted insight; failure to undertake the projects already decided, failure to keep secrets, failure to utter auspicious words (at the beginning of an undertaking); and rising from one's seat (indiscriminately) to receive all.
नास्तिक्यम् अनृतम् क्रोधम् प्रमादम् दीर्घ सूत्रताम् | अदर्शनम् ज्नानवताम् आलस्यम् पन्च वृत्तिताम् || २-१००-६५
एक चिन्तनम् अर्थानाम् अनर्थज्नैः च मन्त्रणम् | निश्चितानाम् अनारम्भम् मन्त्रस्य अपरिलक्षणम् || २-१००-६६
मन्गलस्य अप्रयोगम् च प्रत्युत्थानम् च सर्वशः | कच्चित् त्वम् वर्जयस्य् एतान् राज दोषामः चतुर् दश || २-१००-६७
O, the very wise Bharata! I hope you understand the following and deal them properly the ten evils
- the five kinds of fortifications
- the four expedients
- the seven limbs of state
- the eight evils (born of anger) the three objects of human pursuit
- the three branches of learning
- subjugation of the senses, the six strategic expedients
- adversity brought about by divine agencies
- and by human agencies
- the twenty types of monarches
- and the entire population of the kingdom, setting about an an expedition, drawing up an army in a battle-array and the two bases viz, peace and war.
दशपंचचतुर्वर्गान् सप्तवर्गं च तत्त्वतः | अष्टवर्गम् त्रिवर्गं च विद्यास्तिस्रश्च राघव २-१००-६८ इन्द्न्द्रियाणां जयं बुद्ध्यं षाड्गुण्यं दैवमानुषम् | कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलं || २-१००-६९ यात्रादण्डविधानं च द्वियोनी संधिविग्रहौ | कच्छिदेतान् महाप्राज्ञ यथावदनुमन्यसे २-१००-७०
- Army
I hope an army-chief, who is cheerful, wise, courageous, valiant, well-behaved, born in a good family, who is beloved by his subordinates and efficient, is selected by you.
I hope those warriors, who are excellent strong, skilled in war-face, whose excellent actions were seen before and the most courageous ones are duly honoured and respected by you.
I hope you are regularly giving your army, the daily provisions and the suitable salary to them, without any delay.
When there is delay in giving bread and wages, the servants become incensed against their master and become corrupt; and that is said to be a great unfortunate occurrence.
कच्चिद्द् हृष्टः च शूरः च धृतिमान् मतिमान् शुचिः | कुलीनः च अनुरक्तः च दक्षः सेना पतिः कृतः || २-१००-३०
बलवन्तः च कच्चित् ते मुख्या युद्ध विशारदाः | दृष्ट अपदाना विक्रान्ताः त्वया सत्कृत्य मानिताः || २-१००-३१
कचिद् बलस्य भक्तम् च वेतनम् च यथा उचितम् | सम्प्राप्त कालम् दातव्यम् ददासि न विलम्बसे || २-१००-३२
काल अतिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः | भर्तुः कुप्यन्ति दुष्यन्ति सो अनर्थः सुमहान् स्मृतः || २-१००-३३
- Foreign Policy
I hope that a knowledgeable man, living in your own country, a wise man, a skilled person endowed with presence of mind and the one who knows how to speak to the point, is selected as an ambassador by you.
कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् | यथा उक्त वादी दूतः ते कृतो भरत पण्डितः || २-१००-३५
- Spies
Do you get to know throught three spies, each unacquainted with each other, about the eighteen* functionaries of the enemies and the fifteen functionaries of your own side?
कच्चिद् अष्टादशान्य् एषु स्व पक्षे दश पन्च च | त्रिभिः त्रिभिर् अविज्नातैर् वेत्सि तीर्थानि चारकैः || २-१००-३६
They are: 1)the chief minister; 2) the king's family priest; 3)the crown prince; 4)the leader of the army; 5) the chief warder; 6) the chamberlain (antaHpuraaH adhyaksha); 7)the superintendent of gails (kaaraagaara adhyaksha); 8) the chancellor of the exchequer; 9)the herald; 10)the government advocate; 11) the judge; 12)the assessor; 13) the officer disbursing salaries to army men; 14) the officer drawing money from the state exchequer to disburse the workmen's wages; 15) the superintended of public works; 16) the protector of the borders of a kingdom, who also performed the duties of a forester; 17) the magistrate; 18) the officer entrusted with conservation of waters; hills, forests and tracts difficult of access.: The fifteen functionaries of one's own side are the last fifteen of this very list, omitting the first three; viz; the chief ministers, the family priest and the crown prince.
- Agriculture
Are you cherishing all those who live by agriculture and cattle-rearing, O, dear borhter! The people living on agriculture and cattle-rearing indeed prosper well.
I hope their maintenance is being looked after by you, in providing what they need and eschewing what they fear. All the citizens are indeed to be protected by a king through his righteousness.
कच्चित् ते दयिताः सर्वे कृषि गो रक्ष जीविनः | वार्तायाम् संश्रितः तात लोको हि सुखम् एधते || २-१००-४७
तेषाम् गुप्ति परीहारैः कच्चित् ते भरणम् कृतम् | रक्ष्या हि राज्ना धर्मेण सर्वे विषय वासिनः || २-१००-४८
- Treasury
I hope all your citadels are quite full of money, grain, weapons, water and mechanical contrivances as well as artisans and archers.
कच्चित् सर्वाणि दुर्गाणि धन धान्य आयुध उदकैः | यन्त्रैः च परिपूर्णानि तथा शिल्पि धनुर् धरैः || २-१००-५३
I hope your income is abundant and expenditure, minimum. I hope your treasure does not reach undeserving people, O, Bharata! I hope that your expenditure goes for the cause of divinity, manes, brahmins, unexpected visitors, soldiers and hosts of friends.
आयः ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः | अपात्रेषु न ते कच्चित् कोशो गग्च्छति राघव || २-१००-५४ देवता अर्थे च पित्र् अर्थे ब्राह्मण अभ्यागतेषु च | योधेषु मित्र वर्गेषु कच्चिद् गग्च्छति ते व्ययः || २-१००-५५
- Judiciary
If one of noble work, despite his honesty and integrity, is falsely accused of some offence, I hope he is not killed impatiently, without enquiry by those well-versed in law-books.
O, foremost of men! If a thief is seen and even caught at the time of his act on sufficient ground and interrogated-I hope, he is not released from greed of wealth.
O, Bharata! I hope that your well-educated ministers examine a case dispassionately when a contention occurs between a rich man and a poor man, after studying the situation carefully.
कच्चिद् आर्यो विशुद्ध आत्मा क्षारितः चोर कर्मणा | अपृष्टः शास्त्र कुशलैर् न लोभाद् बध्यते शुचिः || २-१००-५६
गृहीतः चैव पृष्टः च काले दृष्टः सकारणः | कच्चिन् न मुच्यते चोरो धन लोभान् नर ऋषभ || २-१००-५७
व्यसने कच्चिद् आढ्यस्य दुगतस्य च राघव | अर्थम् विरागाः पश्यन्ति तव अमात्या बहु श्रुताः || २-१००-५८
यानि मिथ्या अभिशस्तानाम् पतन्त्य् अस्राणि राघव | तानि पुत्र पशून् घ्नन्ति प्रीत्य् अर्थम् अनुशासतः || २-१००-५९
The tears fallen from those who are the victims of false accusations, O Bharata, destroy their sons and herds of those who are indifferent to justice, merely for the sake of pleasure.
कच्चिद् अर्थेन वा धर्मम् धर्मम् धर्मेण वा पुनः | उभौ वा प्रीति लोभेन कामेन न विबाधसे || २-१००-६२ कच्चिद् अर्थम् च धर्मम् च कामम् च जयताम् वर | विभज्य काले कालज्न सर्वान् भरत सेवसे || २-१००-६३
I hope you do not evade virtue by your excessive devotion to wealth or your earthly interests, by your over-emphasis on religion or both your religious and secular interests, by your self-indulgence in pleasure, greed and gratification of the senses. I hope you pursue wealth, religion and the delights of the sense dividing them all according to time, O Jewel among the victorious, the one who is conversant with the proper time and O, the bestower of boons!
- Self development
Do you find advantages in your study of Vedas? Are your acts, production of fair results? Do you benefit from the company of your consorts? Has your learning been fruitful?
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः | कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् || २-१००-७२
A wise and learned king, having obtained and ruled the entire earth, properly by righteousness and by administering justice to the people, indeed ascends to heaven when detached from the mortal body.[3]
अवाप्य कृत्स्नां वसुधां यथाव | दितश्छ्युतः स्वर्गमुपैति विद्वान् || २-१००-७६
Mahabharata
In Mahabharata Shantiparva also, detailed guidelines are given as to the steps, which are necessary for providing good administration. Addressing Yudhishthira, Bhishmacharya says a Raja should take the following steps for better administration of the state. He says, Yudhishthira, please note that duties of the rulers are :-
- To employ good detectives.
- To appoint ambassadors to the states.
- Payment of wages to the employees in time.
- Collection of tax cleverly.
- Not acquiring or confiscating the wealth of the people illegally.
- Collecting good people.
- To be brave.
- Efficient in doing every work.
- To be truthful.
- Always working for the welfare of the people.
- Repairing or rebuilding old houses and temples.
- To look after those who are poor and afflicted.
- Imposing punishment on the guilty depending upon the facts of the case.
- Not to desert good people.
- Always keeping persons from respectable family around him.
- Collecting articles which are worth collecting.
- To serve the wise and knowledgeable individuals.
- Improve the happiness of army personnel by giving reward and by keeping them in good humour.
- Everyday to look after the interests of subjects.
- Should never feel difficulty in doing his work and should never consider it as a burden.
- Enriching the treasury or exchequer.
- Full and perfect security for the Capital city and should not depend on others in this behalf.
- Suppressing any groupism against the ruler.
- Not to allow any groupism interse among State Servants.
- Personally inspect the capital.
- Not to depend entirely on anyone.
- Should always follow the rules of Dharma.
- Should always be vigilant and industrious.
- Must be alert about the activities of enemies.
- Desert or extern wicked people and those indulging in heinous crimes.
Perturbed by seeing people who were violating Dharma, Artha and Kama namely Trivarga though it was the best rule for peace and happiness and were causing miseries to themselves and others, Vyasa, expressed his dismay in the following words :-
धर्मादर्थश्च कामश्च किमर्थं न सेव्यते ॥
Meaning: Why people do not follow Dharma, Artha and kama!
Bharataratna P.V Kane, after elaborate study of Rajaneeti Shastra has observed that Dharma was the supreme power in the State and was above the rulers who were only instruments to realize the goal of Dharma (History of Dharma Sastra Vol. III P-240). In other words, Constitution and the law is the ultimate authority and those who exercise sovereign power of the state are penultimate authorities.[1]
- Greatness of Raja Dharma
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव। मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः।।12.55.4 (12.56.4)
- Need for Raja Dharma (Governance)
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्।। 5
- Attitude of a Raja (Ruler)
उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर। न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत्।। 14
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च। पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते।। 15
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः। घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः।। 16
- Qualities of a Raja (Ruler)
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः। सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः।। 12.55.19 (12.56.19)[4]
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत। धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत्।। 12.71.6[5]
Balance
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः। तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत्।। 12.55.21 (12.56.21)
Greater Good
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।। 45
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।। 46[4]
- Protection of the Seven constituents of the Rajya (State) - Raja, friend, treasury, country, fort and army.
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्। गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः।। 12.56.4 (12.57.4)[6]
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे। आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि।। 12.68.69 (69.64)[7]
तथा जनपदाश्चैव पुरं च कुरुनन्दन। एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः।। (70) 65
- Eligibility of a Raja (Ruler)
गुप्तमन्त्रो (आत्मवांश्च) जितक्रोधः शास्त्रार्थकृतनिश्चयः। धर्मे चार्थे च कामे च मोक्षे च सततं रतः।। 12.56.13
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति। वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम्।। 14
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः। सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति।। 38
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः। न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति।। 39
Who is a Praiseworthy Raja (Ruler) ?
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते। त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः।। 17
- Responsibilities of the Raja (Ruler)
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः। वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः।। 12.56.18 (57.18)
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः। 19[6]
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्। प्रसादयति धर्मेण प्रसाद्य च विराजते।। 12.67.9 (68.9)[8]
कृपणानाथवृद्धानां विधवानां च योषिताम्। योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्।। 12.86.24[9]
- Behaviour of the Raja (Ruler)
नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता।। 12.56.19 (57.19)
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः। काले दाता च भोक्ता च शुद्धाचारस्तथैव च।। 22
- Raja's aids
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः। शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः।। 23
विद्याविदो लोकविदः परलोकान्ववेक्षकान्। धर्मे च निरतान्साधूनचलानचलानिव। 24
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान्। तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः।। 25
Who is a Trustworthy Raja (Ruler) ?
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः। राजा भवति भूतानां विश्वास्यो हिमवानिव।। 29
- Greatest Raja
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः। सुदर्शः सर्ववर्णानां नयापनयवित्तथा।। 30
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः। अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः।। 31
आरब्धान्येव कार्याणि न पर्यवसितान्यपि। यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः।। 32
- What should the Raja enforce ?
Fearlessness - पुत्रा इव पितुर्गेहे विषये यस्य मानवाः। निर्भया विचरिष्यन्ति स राजा राजसत्तमः।। 12.56.33 (12.57.33)[6]
स्वेषु धर्मेष्ववस्थाप्यः प्रजाः सर्वा महीपतिः। धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत्।। 12.59.21 (60.19)[10]
Law and Order
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः। नयापनयवेत्तारः स राजा राजसत्तमः।। 34
स्वधर्मनिरता यस्य जना विषयवासिनः। असङ्घातरता दान्ताः पाल्यमाना यथाविधि।। 35
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः। विषये दानरुचयो नरा यस्य स पार्थिवः।। 36[6]
- Rajya Raksha Sadhana
चारश्च प्रणिधिश्चैव काले दानममत्सरः। युक्त्या दानं न चादानमयोगेन युधिष्ठिर।। 12.57.5 (58)
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्। अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम्।। 6
केतनानां च जीर्णानामवेक्षा चैव सीदताम्। द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः।। 7
साधूनामपरित्यागः कुलीनानां च धारणम्। निचयश्च निचेयानां सेवा बुद्धिमतामपि।। 8
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्। कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्।। 9
पुरगुप्तिरविश्वासः पौरसंघातभेदनम्। अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्।। 10
उपजापश्च भृत्यानामात्मनः पुरदर्शनम्। अविश्वासः स्वयं चैव परस्याश्वासनं तथा।। 11
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च। रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्।। 12[11]
What should a Raja do ?
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ। संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च।। 12.62.16 (63.16)
पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर। राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च।। 17
आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः। संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु।। 18
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव। अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ।। 19
अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि। देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः।। 20
अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्। सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्।। 21[12]
भूसस्कारं धर्मसंस्कारयोग्यं दीक्षाचर्यां पालनं च प्रजानाम्। विद्याद्राज्ञः सर्वभूतानुकम्पा देहत्यागं चाहवे धर्ममग्र्यम्।। 12.64.2 (65.2)[13]
Raja's Kshatra Dharma
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च। विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम्।। 12.63.26 (64.27)[14]
Raja Dharma
धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा। त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति।। 12.65.37 (66.37)[15]
- Need for a Raja
राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः। जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः।। 12.66.16 (67.16)[16]
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्। हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्।। 12.67.14 (68.14)
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च। हरेयुः सहसा पापा यदि राजा न पालयेत्।। 16
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्।। 18
हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः। भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्।। 28
Fearlessness - विवृत्य हि यथाकामं गृहद्वाराणि शेरते। मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः।। 30
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः। निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः।। 32
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्। अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः।। 33[8]
- Facets of the Raja
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा। भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः।। 12.66.41 (68.41)
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा। मिथ्योपचरितो राजा तदा भवति पावकः।। 42
यदा पश्यति चारेण सर्वभूतानि भूमिपः। क्षेमं च कृत्वा व्रजति तदा भवति भास्करः।। 43
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्। सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः।। 44
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति। धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा।। 45
यदा तु धनधाराभिस्तर्पयत्युपकारिणः। आच्छिनत्ति च रत्नानि विविधान्यपकारिणां।। 46
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति। तदा वैश्रवणो राजा लोके भवति भूमिपः।। 47[8]
- Fortification
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन। नगरोपवने चैव पुरोद्याने तथैव च।। 12.68.6 (69.6)
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च। मध्ये च नरशार्दूल तथा राजनिवेशने।। 7
- Appointment of Spies
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन्। पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान्।। 12.68.8 (69.8)
- Appointment of Ministers (Mantri)
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः। दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते।। 12.68.15 (69)[7]
कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान्। देशकालविधानज्ञान्भर्तृकार्यहितैपिणः। नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः।। 12.83.8
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्। कुलीनान्सत्वसंपन्नानिङ्गितज्ञाननिष्ठुरान्।। 12.83.23
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः। नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः।। 12.83.24[17]
- Tax and treasury
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन। षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये।। 12.68.27 (69.25)
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा। तन्नाददीत सहसा पौराणां रक्षणाय वै।। 28 (26)[7]
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्। शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्।। 12.71.10[5]
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्। योगक्षेमं च संप्रेक्ष्य वणिजां कारयेत्करान्।। 12.87.13
उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्। शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्।। 14
उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर। यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः।। 15
फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्। 16[18]
- Justice
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः। भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने।। 12.68.29 (69.27)
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः। व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्।। 30 (28)[7]
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्। असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः।। 12.85.19[19]
Qualification
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्। दानशीलश्च सततं यज्ञशीलश्च भारत।। 12.68.33 (31)
- Infrastructure
विशालान्राजमार्गांश्च कारयेत नराधिपः। प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्।। 12.68.58 (69.53)[7]
While establishing a city, the Raja must develop the following
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्। निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटंकटान्।। 12.86.12[9]
- 36 Qualities of a Raja
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः। अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः।। 12.70.3
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः।। 4
संदधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः। नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया।। 5
अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः। आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्।। 6
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्। विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु।। 7
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः। स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्।। 8
अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया। अर्चेद्देवानदम्भेन श्रियमिच्छेदकृत्सिताम्।। 9
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित्। सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत्।। 10
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत्। क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु।। 11[20]
Who should become a Raja ?
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्।। 12.78.44[21]
- Selection of Amatya
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्। यो मानितोऽमानितो वा न सन्तुष्येत्कथंचन।। 12.80.23 (22)
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यंतसत्कृतः। गृहे वसेदमात्यस्ते स स्यात्परमपूजितः।। 24 (23)
कुलीनः शीलसंपन्नस्तितिक्षुरविकत्थनः। शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः।। 29 (28)
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः। पूजिताः संबिभक्ताश्च सुसहायाः स्वनुष्ठिताः।। 30 (29)[22]
- Courtiers
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः। शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः।। 12.83.2[17]
- Finance Minister
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना। तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः।। 12.83.21
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान्। पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः।। 12.83.22[17]
- Secret counselling
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः। सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति।। 12.83.41
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः। सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति।। 42
सत्यवाक्शीलसंपन्नो गन्भीरः सत्रपो मृदुः। पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति।। 43
संतुष्टः संमतः सद्भिः शौटीरो द्वेष्यपापकः। मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति।। 44
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः। योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति।। 46
संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः। नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः।। 52[17]
Mantri Mandal
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन्। क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः।। 12.85.7
वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया। त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके।। 8
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा। पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्।। 9
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्। कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्।। 10
वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम्। अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्।। 11[19]
Qualities of an Amatya and Senapati
धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्। मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता।। 12.85.30
कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते। एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्।। 31[19]
Additional specific qualities required in a Senapati
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः। वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्।। 12.85.32[19]
Where should a Raja stay ?
यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्। दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्।। 12.86.6
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः। धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः।। 7
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्। प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्।। 8
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्। शूराढ्यं प्राज्ञसंपूर्णं ब्रह्मघोषानुनादितम्।। 9
समाजोत्सवसंपन्नं सदापूजितदैवतम्। वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्।। 10[9]
A Raja must protect
आशयाश्चोदपानाश्च प्रभूतसलिलाकराः। निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः।। 12.86.15[9]
Governance principles
बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा। चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्।। 12.86.19
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः। अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्।। 20[9]
ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा। विंशतित्रिंशतीशं च सहस्रस्य च कारयेत्।। 12.87.3
ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत्। तानाचक्षीत दशिने दशिको विंशिने पुनः।। 4
विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने। ग्रामाणां शतपालाय सर्वमेव निवेदयेत्।। 5
यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया। दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः।। 6
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः। महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्। तत्र ह्यनेकपायत्तं राज्ञो भवति भारत।। 7
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः। धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसंगतः।। 8
तेषां संग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत्। धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः।। 9[18]
Self introspection / Self-evaluation
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम्। कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत्।। 12.89.14[23]
What constitutes Raja Dharma ?
संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते। निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते।। 12.91.31
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा। पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते।। 32
संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान्। तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते।। 33
यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति। यदा जयति संग्रामे स राज्ञो धर्म उच्यते।। 34
पापमाचरतो यत्र कर्मणा व्याहृतेन वा। प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते।। 35
यदा सारणिकान्राजा पुत्रवत्परिरक्षति। भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते।। 36
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः। कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते।। 37
कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति। हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते।। 38
विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति। संपूजयति साधूंश्च स राज्ञो धर्म उच्यते।। 39
सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति। पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते।। 40
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च। यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते।। 43[24]
Aishwarya vardhaka Sadhana
त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः। संग्रहश्चैव भूतानां दानं च मधुरा च वाक्।। 12.91.53
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्। एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः।। 54[24]
References
- ↑ 1.0 1.1 M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.
- ↑ Valmiki Ramayana, IIT Kanpur, Rama's Inquiry
- ↑ Valmiki Ramayana, Ayodhya Kanda, Sarga 100.
- ↑ 4.0 4.1 Mahabharata, Shanti Parva, Adhyaya 55
- ↑ 5.0 5.1 Mahabharata, Shanti Parva, Adhyaya 71
- ↑ 6.0 6.1 6.2 6.3 Mahabharata, Shanti Parva, Adhyaya 56
- ↑ 7.0 7.1 7.2 7.3 7.4 Mahabharata, Shanti Parva, Adhyaya 68
- ↑ 8.0 8.1 8.2 Mahabharata, Shanti Parva, Adhyaya 67
- ↑ 9.0 9.1 9.2 9.3 9.4 Mahabharata, Shanti Parva, Adhyaya 86
- ↑ Mahabharata, Shanti Parva, Adhyaya 59
- ↑ Mahabharata, Shanti Parva, Adhyaya 57
- ↑ Mahabharata, Shanti Parva, Adhyaya 62
- ↑ Mahabharata, Shanti Parva, Adhyaya 64
- ↑ Mahabharata, Shanti Parva, Adhyaya 63
- ↑ Mahabharata, Shanti Parva, Adhyaya 65
- ↑ Mahabharata, Shanti Parva, Adhyaya 66
- ↑ 17.0 17.1 17.2 17.3 Mahabharata, Shanti Parva, Adhyaya 83
- ↑ 18.0 18.1 Mahabharata, Shanti Parva, Adhyaya 87
- ↑ 19.0 19.1 19.2 19.3 Mahabharata, Shanti Parva, Adhyaya 85
- ↑ Mahabharata, Shanti Parva, Adhyaya 70
- ↑ Mahabharata, Shanti Parva, Adhyaya 78
- ↑ Mahabharata, Shanti Parva, Adhyaya 80
- ↑ Mahabharata, Shanti Parva, Adhyaya 89
- ↑ 24.0 24.1 Mahabharata, Shanti Parva, Adhyaya 91